A 152-7 Jñānārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 152/7
Title: Jñānārṇavatantra
Dimensions: 28 x 8.5 cm x 109 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4773
Remarks:


Reel No. A 152-7 Inventory No. 27572

Title Jñānārṇavatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.0 x 8.5 cm

Folios 109

Lines per Folio 7

Foliation figures in the right-hand margin of the verso

Date of Copying NS 905 ŚS [1]805 ?

Place of Deposit NAK

Accession No. 5/4773

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīparadevatāyai ||

śrīdevy uvāca ||

gaṇeśacaṇḍinandīśasurendraparivārita (!) ||

jagadvandya gaṇādhī(2)śa kiṃ tvayā japyate sadā ||

akṣamāleti kiṃ nāma, saṃśagrāme (!) hṛdi sthitaḥ |

śabdātītaṃ paraṃbrahma tvam eva paramā(3)rthavit ||

kathayānanda[[niṣpanda]] sāndamānasaniścayāt || || 

śrī īśvara uvāca ||

kathayāmi varārohe yan mayā japya(4)te sadā || (fol. 1v1–4)

End

svarṇṇālaṃkāravastraiś ca nānādhanasamuccayaiḥ ||

tvat prasādāt pavitraṃ ca (6) dhārayet tad anantaraṃ ||

tad aṅgahomaṃ nirvṛtya pavitreṇa samarccayet ||

kumārīpūjanaṃ kuryyāt tata(7)s tad uttamāṃgaṇā (!)  ||

yoginyo yiginaś caiva vrāhmaṇā vividhā ganā (!) |

pūjayet parameśāni yadi(1)cchet (!) siddhim ātmanaḥ || (fol. 109r5–7 and v1)

Colophon

iti śrījñānārṇṇave nityātantre pavitrāropaṇaṃnāma caturvviṃśatitama(2)ḥ paṭalaḥ ||

(3) samvat905 phālguṇa vadi 11  ||  thu kunhu saṃpūrṇṇa yāṅā || 

(4) vānāmbarābde prayute śakābde,

saṃsārabandhāṃ[[‥]]kuraṇāsahetuṃ |

saṃlekhayāmāsa śivapraṇītaṃ,

jñānārṇnaṃ vāḍa(5)vacakrarājaḥ (fol. 109v1–5)

Microfilm Details

Reel No. A 152/7

Date of Filming 10-10-1971

Exposures 107

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 28-03-2006

Bibliography