A 152-7 Jñānārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 152/7
Title: Jñānārṇavatantra
Dimensions: 28 x 8.5 cm x 109 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4773
Remarks:
Reel No. A 152-7 Inventory No. 27572
Title Jñānārṇavatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 28.0 x 8.5 cm
Folios 109
Lines per Folio 7
Foliation figures in the right-hand margin of the verso
Date of Copying NS 905 ŚS [1]805 ?
Place of Deposit NAK
Accession No. 5/4773
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīparadevatāyai ||
śrīdevy uvāca ||
gaṇeśacaṇḍinandīśasurendraparivārita (!) ||
jagadvandya gaṇādhī(2)śa kiṃ tvayā japyate sadā ||
akṣamāleti kiṃ nāma, saṃśagrāme (!) hṛdi sthitaḥ |
śabdātītaṃ paraṃbrahma tvam eva paramā(3)rthavit ||
kathayānanda[[niṣpanda]] sāndamānasaniścayāt || ||
śrī īśvara uvāca ||
kathayāmi varārohe yan mayā japya(4)te sadā || (fol. 1v1–4)
End
svarṇṇālaṃkāravastraiś ca nānādhanasamuccayaiḥ ||
tvat prasādāt pavitraṃ ca (6) dhārayet tad anantaraṃ ||
tad aṅgahomaṃ nirvṛtya pavitreṇa samarccayet ||
kumārīpūjanaṃ kuryyāt tata(7)s tad uttamāṃgaṇā (!) ||
yoginyo yiginaś caiva vrāhmaṇā vividhā ganā (!) |
pūjayet parameśāni yadi(1)cchet (!) siddhim ātmanaḥ || (fol. 109r5–7 and v1)
Colophon
iti śrījñānārṇṇave nityātantre pavitrāropaṇaṃnāma caturvviṃśatitama(2)ḥ paṭalaḥ ||
(3) samvat905 phālguṇa vadi 11 || thu kunhu saṃpūrṇṇa yāṅā ||
(4) vānāmbarābde prayute śakābde,
saṃsārabandhāṃ[[‥]]kuraṇāsahetuṃ |
saṃlekhayāmāsa śivapraṇītaṃ,
jñānārṇnaṃ vāḍa(5)vacakrarājaḥ (fol. 109v1–5)
Microfilm Details
Reel No. A 152/7
Date of Filming 10-10-1971
Exposures 107
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 28-03-2006
Bibliography